कृदन्तरूपाणि - निर् + तिज् - तिजँ निशाने निशातने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तेजनम्
अनीयर्
निस्तेजनीयः - निस्तेजनीया
ण्वुल्
निस्तेजकः - निस्तेजिका
तुमुँन्
निस्तेजयितुम्
तव्य
निस्तेजयितव्यः - निस्तेजयितव्या
तृच्
निस्तेजयिता - निस्तेजयित्री
ल्यप्
निस्तेज्य
क्तवतुँ
निस्तेजितवान् - निस्तेजितवती
क्त
निस्तेजितः - निस्तेजिता
शतृँ
निस्तेजयन् - निस्तेजयन्ती
शानच्
निस्तेजयमानः - निस्तेजयमाना
यत्
निस्तेज्यः - निस्तेज्या
अच्
निस्तेजः - निस्तेजा
युच्
निस्तेजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः