कृदन्तरूपाणि - दुस् + तिज् - तिजँ निशाने निशातने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तेजनम्
अनीयर्
दुस्तेजनीयः - दुस्तेजनीया
ण्वुल्
दुस्तेजकः - दुस्तेजिका
तुमुँन्
दुस्तेजयितुम्
तव्य
दुस्तेजयितव्यः - दुस्तेजयितव्या
तृच्
दुस्तेजयिता - दुस्तेजयित्री
ल्यप्
दुस्तेज्य
क्तवतुँ
दुस्तेजितवान् - दुस्तेजितवती
क्त
दुस्तेजितः - दुस्तेजिता
शतृँ
दुस्तेजयन् - दुस्तेजयन्ती
शानच्
दुस्तेजयमानः - दुस्तेजयमाना
यत्
दुस्तेज्यः - दुस्तेज्या
अच्
दुस्तेजः - दुस्तेजा
युच्
दुस्तेजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः