कृदन्तरूपाणि - सम् + ग्लुच् - ग्लुचुँ स्तेयकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्ग्लोचनम् / संग्लोचनम्
अनीयर्
सङ्ग्लोचनीयः / संग्लोचनीयः - सङ्ग्लोचनीया / संग्लोचनीया
ण्वुल्
सङ्ग्लोचकः / संग्लोचकः - सङ्ग्लोचिका / संग्लोचिका
तुमुँन्
सङ्ग्लोचितुम् / संग्लोचितुम्
तव्य
सङ्ग्लोचितव्यः / संग्लोचितव्यः - सङ्ग्लोचितव्या / संग्लोचितव्या
तृच्
सङ्ग्लोचिता / संग्लोचिता - सङ्ग्लोचित्री / संग्लोचित्री
ल्यप्
सङ्ग्लुच्य / संग्लुच्य
क्तवतुँ
सङ्ग्लुक्तवान् / संग्लुक्तवान् - सङ्ग्लुक्तवती / संग्लुक्तवती
क्त
सङ्ग्लुक्तः / संग्लुक्तः - सङ्ग्लुक्ता / संग्लुक्ता
शतृँ
सङ्ग्लोचन् / संग्लोचन् - सङ्ग्लोचन्ती / संग्लोचन्ती
ण्यत्
सङ्ग्लोक्यः / संग्लोक्यः - सङ्ग्लोक्या / संग्लोक्या
घञ्
सङ्ग्लोकः / संग्लोकः
सङ्ग्लुचः / संग्लुचः - सङ्ग्लुचा / संग्लुचा
क्तिन्
सङ्ग्लुक्तिः / संग्लुक्तिः


सनादि प्रत्ययाः

उपसर्गाः