कृदन्तरूपाणि - परि + ग्लुच् - ग्लुचुँ स्तेयकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिग्लोचनम्
अनीयर्
परिग्लोचनीयः - परिग्लोचनीया
ण्वुल्
परिग्लोचकः - परिग्लोचिका
तुमुँन्
परिग्लोचितुम्
तव्य
परिग्लोचितव्यः - परिग्लोचितव्या
तृच्
परिग्लोचिता - परिग्लोचित्री
ल्यप्
परिग्लुच्य
क्तवतुँ
परिग्लुक्तवान् - परिग्लुक्तवती
क्त
परिग्लुक्तः - परिग्लुक्ता
शतृँ
परिग्लोचन् - परिग्लोचन्ती
ण्यत्
परिग्लोक्यः - परिग्लोक्या
घञ्
परिग्लोकः
परिग्लुचः - परिग्लुचा
क्तिन्
परिग्लुक्तिः


सनादि प्रत्ययाः

उपसर्गाः