कृदन्तरूपाणि - नि + ग्लुच् - ग्लुचुँ स्तेयकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निग्लोचनम्
अनीयर्
निग्लोचनीयः - निग्लोचनीया
ण्वुल्
निग्लोचकः - निग्लोचिका
तुमुँन्
निग्लोचितुम्
तव्य
निग्लोचितव्यः - निग्लोचितव्या
तृच्
निग्लोचिता - निग्लोचित्री
ल्यप्
निग्लुच्य
क्तवतुँ
निग्लुक्तवान् - निग्लुक्तवती
क्त
निग्लुक्तः - निग्लुक्ता
शतृँ
निग्लोचन् - निग्लोचन्ती
ण्यत्
निग्लोक्यः - निग्लोक्या
घञ्
निग्लोकः
निग्लुचः - निग्लुचा
क्तिन्
निग्लुक्तिः


सनादि प्रत्ययाः

उपसर्गाः