कृदन्तरूपाणि - निर् + ग्लुच् - ग्लुचुँ स्तेयकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ग्लोचनम्
अनीयर्
निर्ग्लोचनीयः - निर्ग्लोचनीया
ण्वुल्
निर्ग्लोचकः - निर्ग्लोचिका
तुमुँन्
निर्ग्लोचितुम्
तव्य
निर्ग्लोचितव्यः - निर्ग्लोचितव्या
तृच्
निर्ग्लोचिता - निर्ग्लोचित्री
ल्यप्
निर्ग्लुच्य
क्तवतुँ
निर्ग्लुक्तवान् - निर्ग्लुक्तवती
क्त
निर्ग्लुक्तः - निर्ग्लुक्ता
शतृँ
निर्ग्लोचन् - निर्ग्लोचन्ती
ण्यत्
निर्ग्लोक्यः - निर्ग्लोक्या
घञ्
निर्ग्लोकः
निर्ग्लुचः - निर्ग्लुचा
क्तिन्
निर्ग्लुक्तिः


सनादि प्रत्ययाः

उपसर्गाः