कृदन्तरूपाणि - दुर् + ग्लुच् - ग्लुचुँ स्तेयकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ग्लोचनम्
अनीयर्
दुर्ग्लोचनीयः - दुर्ग्लोचनीया
ण्वुल्
दुर्ग्लोचकः - दुर्ग्लोचिका
तुमुँन्
दुर्ग्लोचितुम्
तव्य
दुर्ग्लोचितव्यः - दुर्ग्लोचितव्या
तृच्
दुर्ग्लोचिता - दुर्ग्लोचित्री
ल्यप्
दुर्ग्लुच्य
क्तवतुँ
दुर्ग्लुक्तवान् - दुर्ग्लुक्तवती
क्त
दुर्ग्लुक्तः - दुर्ग्लुक्ता
शतृँ
दुर्ग्लोचन् - दुर्ग्लोचन्ती
ण्यत्
दुर्ग्लोक्यः - दुर्ग्लोक्या
घञ्
दुर्ग्लोकः
दुर्ग्लुचः - दुर्ग्लुचा
क्तिन्
दुर्ग्लुक्तिः


सनादि प्रत्ययाः

उपसर्गाः