कृदन्तरूपाणि - प्र + ग्लुच् - ग्लुचुँ स्तेयकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रग्लोचनम्
अनीयर्
प्रग्लोचनीयः - प्रग्लोचनीया
ण्वुल्
प्रग्लोचकः - प्रग्लोचिका
तुमुँन्
प्रग्लोचितुम्
तव्य
प्रग्लोचितव्यः - प्रग्लोचितव्या
तृच्
प्रग्लोचिता - प्रग्लोचित्री
ल्यप्
प्रग्लुच्य
क्तवतुँ
प्रग्लुक्तवान् - प्रग्लुक्तवती
क्त
प्रग्लुक्तः - प्रग्लुक्ता
शतृँ
प्रग्लोचन् - प्रग्लोचन्ती
ण्यत्
प्रग्लोक्यः - प्रग्लोक्या
घञ्
प्रग्लोकः
प्रग्लुचः - प्रग्लुचा
क्तिन्
प्रग्लुक्तिः


सनादि प्रत्ययाः

उपसर्गाः