कृदन्तरूपाणि - परा + ग्लुच् - ग्लुचुँ स्तेयकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराग्लोचनम्
अनीयर्
पराग्लोचनीयः - पराग्लोचनीया
ण्वुल्
पराग्लोचकः - पराग्लोचिका
तुमुँन्
पराग्लोचितुम्
तव्य
पराग्लोचितव्यः - पराग्लोचितव्या
तृच्
पराग्लोचिता - पराग्लोचित्री
ल्यप्
पराग्लुच्य
क्तवतुँ
पराग्लुक्तवान् - पराग्लुक्तवती
क्त
पराग्लुक्तः - पराग्लुक्ता
शतृँ
पराग्लोचन् - पराग्लोचन्ती
ण्यत्
पराग्लोक्यः - पराग्लोक्या
घञ्
पराग्लोकः
पराग्लुचः - पराग्लुचा
क्तिन्
पराग्लुक्तिः


सनादि प्रत्ययाः

उपसर्गाः