कृदन्तरूपाणि - अभि + ग्लुच् - ग्लुचुँ स्तेयकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिग्लोचनम्
अनीयर्
अभिग्लोचनीयः - अभिग्लोचनीया
ण्वुल्
अभिग्लोचकः - अभिग्लोचिका
तुमुँन्
अभिग्लोचितुम्
तव्य
अभिग्लोचितव्यः - अभिग्लोचितव्या
तृच्
अभिग्लोचिता - अभिग्लोचित्री
ल्यप्
अभिग्लुच्य
क्तवतुँ
अभिग्लुक्तवान् - अभिग्लुक्तवती
क्त
अभिग्लुक्तः - अभिग्लुक्ता
शतृँ
अभिग्लोचन् - अभिग्लोचन्ती
ण्यत्
अभिग्लोक्यः - अभिग्लोक्या
घञ्
अभिग्लोकः
अभिग्लुचः - अभिग्लुचा
क्तिन्
अभिग्लुक्तिः


सनादि प्रत्ययाः

उपसर्गाः