कृदन्तरूपाणि - वि + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विच्योतनम्
अनीयर्
विच्योतनीयः - विच्योतनीया
ण्वुल्
विच्योतकः - विच्योतिका
तुमुँन्
विच्योतितुम्
तव्य
विच्योतितव्यः - विच्योतितव्या
तृच्
विच्योतिता - विच्योतित्री
ल्यप्
विच्युत्य
क्तवतुँ
विच्योतितवान् / विच्युतितवान् - विच्योतितवती / विच्युतितवती
क्त
विच्योतितः / विच्युतितः - विच्योतिता / विच्युतिता
शतृँ
विच्योतन् - विच्योतन्ती
ण्यत्
विच्योत्यः - विच्योत्या
घञ्
विच्योतः
विच्युतः - विच्युता
क्तिन्
विच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः