कृदन्तरूपाणि - परि + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिच्योतनम्
अनीयर्
परिच्योतनीयः - परिच्योतनीया
ण्वुल्
परिच्योतकः - परिच्योतिका
तुमुँन्
परिच्योतितुम्
तव्य
परिच्योतितव्यः - परिच्योतितव्या
तृच्
परिच्योतिता - परिच्योतित्री
ल्यप्
परिच्युत्य
क्तवतुँ
परिच्योतितवान् / परिच्युतितवान् - परिच्योतितवती / परिच्युतितवती
क्त
परिच्योतितः / परिच्युतितः - परिच्योतिता / परिच्युतिता
शतृँ
परिच्योतन् - परिच्योतन्ती
ण्यत्
परिच्योत्यः - परिच्योत्या
घञ्
परिच्योतः
परिच्युतः - परिच्युता
क्तिन्
परिच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः