कृदन्तरूपाणि - आङ् + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आच्योतनम्
अनीयर्
आच्योतनीयः - आच्योतनीया
ण्वुल्
आच्योतकः - आच्योतिका
तुमुँन्
आच्योतितुम्
तव्य
आच्योतितव्यः - आच्योतितव्या
तृच्
आच्योतिता - आच्योतित्री
ल्यप्
आच्युत्य
क्तवतुँ
आच्योतितवान् / आच्युतितवान् - आच्योतितवती / आच्युतितवती
क्त
आच्योतितः / आच्युतितः - आच्योतिता / आच्युतिता
शतृँ
आच्योतन् - आच्योतन्ती
ण्यत्
आच्योत्यः - आच्योत्या
घञ्
आच्योतः
आच्युतः - आच्युता
क्तिन्
आच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः