कृदन्तरूपाणि - निस् + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्च्योतनम्
अनीयर्
निश्च्योतनीयः - निश्च्योतनीया
ण्वुल्
निश्च्योतकः - निश्च्योतिका
तुमुँन्
निश्च्योतितुम्
तव्य
निश्च्योतितव्यः - निश्च्योतितव्या
तृच्
निश्च्योतिता - निश्च्योतित्री
ल्यप्
निश्च्युत्य
क्तवतुँ
निश्च्योतितवान् / निश्च्युतितवान् - निश्च्योतितवती / निश्च्युतितवती
क्त
निश्च्योतितः / निश्च्युतितः - निश्च्योतिता / निश्च्युतिता
शतृँ
निश्च्योतन् - निश्च्योतन्ती
ण्यत्
निश्च्योत्यः - निश्च्योत्या
घञ्
निश्च्योतः
निश्च्युतः - निश्च्युता
क्तिन्
निश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः