कृदन्तरूपाणि - सम् + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्च्योतनम् / संच्योतनम्
अनीयर्
सञ्च्योतनीयः / संच्योतनीयः - सञ्च्योतनीया / संच्योतनीया
ण्वुल्
सञ्च्योतकः / संच्योतकः - सञ्च्योतिका / संच्योतिका
तुमुँन्
सञ्च्योतितुम् / संच्योतितुम्
तव्य
सञ्च्योतितव्यः / संच्योतितव्यः - सञ्च्योतितव्या / संच्योतितव्या
तृच्
सञ्च्योतिता / संच्योतिता - सञ्च्योतित्री / संच्योतित्री
ल्यप्
सञ्च्युत्य / संच्युत्य
क्तवतुँ
सञ्च्योतितवान् / संच्योतितवान् / सञ्च्युतितवान् / संच्युतितवान् - सञ्च्योतितवती / संच्योतितवती / सञ्च्युतितवती / संच्युतितवती
क्त
सञ्च्योतितः / संच्योतितः / सञ्च्युतितः / संच्युतितः - सञ्च्योतिता / संच्योतिता / सञ्च्युतिता / संच्युतिता
शतृँ
सञ्च्योतन् / संच्योतन् - सञ्च्योतन्ती / संच्योतन्ती
ण्यत्
सञ्च्योत्यः / संच्योत्यः - सञ्च्योत्या / संच्योत्या
घञ्
सञ्च्योतः / संच्योतः
सञ्च्युतः / संच्युतः - सञ्च्युता / संच्युता
क्तिन्
सञ्च्युत्तिः / संच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः