कृदन्तरूपाणि - परा + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराच्योतनम्
अनीयर्
पराच्योतनीयः - पराच्योतनीया
ण्वुल्
पराच्योतकः - पराच्योतिका
तुमुँन्
पराच्योतितुम्
तव्य
पराच्योतितव्यः - पराच्योतितव्या
तृच्
पराच्योतिता - पराच्योतित्री
ल्यप्
पराच्युत्य
क्तवतुँ
पराच्योतितवान् / पराच्युतितवान् - पराच्योतितवती / पराच्युतितवती
क्त
पराच्योतितः / पराच्युतितः - पराच्योतिता / पराच्युतिता
शतृँ
पराच्योतन् - पराच्योतन्ती
ण्यत्
पराच्योत्यः - पराच्योत्या
घञ्
पराच्योतः
पराच्युतः - पराच्युता
क्तिन्
पराच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः