कृदन्तरूपाणि - उप + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपच्योतनम्
अनीयर्
उपच्योतनीयः - उपच्योतनीया
ण्वुल्
उपच्योतकः - उपच्योतिका
तुमुँन्
उपच्योतितुम्
तव्य
उपच्योतितव्यः - उपच्योतितव्या
तृच्
उपच्योतिता - उपच्योतित्री
ल्यप्
उपच्युत्य
क्तवतुँ
उपच्योतितवान् / उपच्युतितवान् - उपच्योतितवती / उपच्युतितवती
क्त
उपच्योतितः / उपच्युतितः - उपच्योतिता / उपच्युतिता
शतृँ
उपच्योतन् - उपच्योतन्ती
ण्यत्
उपच्योत्यः - उपच्योत्या
घञ्
उपच्योतः
उपच्युतः - उपच्युता
क्तिन्
उपच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः