कृदन्तरूपाणि - अति + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिच्योतनम्
अनीयर्
अतिच्योतनीयः - अतिच्योतनीया
ण्वुल्
अतिच्योतकः - अतिच्योतिका
तुमुँन्
अतिच्योतितुम्
तव्य
अतिच्योतितव्यः - अतिच्योतितव्या
तृच्
अतिच्योतिता - अतिच्योतित्री
ल्यप्
अतिच्युत्य
क्तवतुँ
अतिच्योतितवान् / अतिच्युतितवान् - अतिच्योतितवती / अतिच्युतितवती
क्त
अतिच्योतितः / अतिच्युतितः - अतिच्योतिता / अतिच्युतिता
शतृँ
अतिच्योतन् - अतिच्योतन्ती
ण्यत्
अतिच्योत्यः - अतिच्योत्या
घञ्
अतिच्योतः
अतिच्युतः - अतिच्युता
क्तिन्
अतिच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः