कृदन्तरूपाणि - वि + कृड् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकृडनम्
अनीयर्
विकृडनीयः - विकृडनीया
ण्वुल्
विकर्डकः - विकर्डिका
तुमुँन्
विकृडितुम्
तव्य
विकृडितव्यः - विकृडितव्या
तृच्
विकृडिता - विकृडित्री
ल्यप्
विकृड्य
क्तवतुँ
विकृडितवान् - विकृडितवती
क्त
विकृडितः - विकृडिता
शतृँ
विकृडन् - विकृडन्ती / विकृडती
क्यप्
विकृड्यः - विकृड्या
घञ्
विकर्डः
विकृडः - विकृडा
क्तिन्
विकृट्टिः


सनादि प्रत्ययाः

उपसर्गाः