कृदन्तरूपाणि - प्र + कृड् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकृडनम्
अनीयर्
प्रकृडनीयः - प्रकृडनीया
ण्वुल्
प्रकर्डकः - प्रकर्डिका
तुमुँन्
प्रकृडितुम्
तव्य
प्रकृडितव्यः - प्रकृडितव्या
तृच्
प्रकृडिता - प्रकृडित्री
ल्यप्
प्रकृड्य
क्तवतुँ
प्रकृडितवान् - प्रकृडितवती
क्त
प्रकृडितः - प्रकृडिता
शतृँ
प्रकृडन् - प्रकृडन्ती / प्रकृडती
क्यप्
प्रकृड्यः - प्रकृड्या
घञ्
प्रकर्डः
प्रकृडः - प्रकृडा
क्तिन्
प्रकृट्टिः


सनादि प्रत्ययाः

उपसर्गाः