कृदन्तरूपाणि - परा + कृड् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकृडनम्
अनीयर्
पराकृडनीयः - पराकृडनीया
ण्वुल्
पराकर्डकः - पराकर्डिका
तुमुँन्
पराकृडितुम्
तव्य
पराकृडितव्यः - पराकृडितव्या
तृच्
पराकृडिता - पराकृडित्री
ल्यप्
पराकृड्य
क्तवतुँ
पराकृडितवान् - पराकृडितवती
क्त
पराकृडितः - पराकृडिता
शतृँ
पराकृडन् - पराकृडन्ती / पराकृडती
क्यप्
पराकृड्यः - पराकृड्या
घञ्
पराकर्डः
पराकृडः - पराकृडा
क्तिन्
पराकृट्टिः


सनादि प्रत्ययाः

उपसर्गाः