कृदन्तरूपाणि - सम् + कृड् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कृडनम् / संकृडनम्
अनीयर्
सङ्कृडनीयः / संकृडनीयः - सङ्कृडनीया / संकृडनीया
ण्वुल्
सङ्कर्डकः / संकर्डकः - सङ्कर्डिका / संकर्डिका
तुमुँन्
सङ्कृडितुम् / संकृडितुम्
तव्य
सङ्कृडितव्यः / संकृडितव्यः - सङ्कृडितव्या / संकृडितव्या
तृच्
सङ्कृडिता / संकृडिता - सङ्कृडित्री / संकृडित्री
ल्यप्
सङ्कृड्य / संकृड्य
क्तवतुँ
सङ्कृडितवान् / संकृडितवान् - सङ्कृडितवती / संकृडितवती
क्त
सङ्कृडितः / संकृडितः - सङ्कृडिता / संकृडिता
शतृँ
सङ्कृडन् / संकृडन् - सङ्कृडन्ती / सङ्कृडती / संकृडन्ती / संकृडती
क्यप्
सङ्कृड्यः / संकृड्यः - सङ्कृड्या / संकृड्या
घञ्
सङ्कर्डः / संकर्डः
सङ्कृडः / संकृडः - सङ्कृडा / संकृडा
क्तिन्
सङ्कृट्टिः / संकृट्टिः


सनादि प्रत्ययाः

उपसर्गाः