कृदन्तरूपाणि - दुस् + कृड् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कृडनम्
अनीयर्
दुष्कृडनीयः - दुष्कृडनीया
ण्वुल्
दुष्कर्डकः - दुष्कर्डिका
तुमुँन्
दुष्कृडितुम्
तव्य
दुष्कृडितव्यः - दुष्कृडितव्या
तृच्
दुष्कृडिता - दुष्कृडित्री
ल्यप्
दुष्कृड्य
क्तवतुँ
दुष्कृडितवान् - दुष्कृडितवती
क्त
दुष्कृडितः - दुष्कृडिता
शतृँ
दुष्कृडन् - दुष्कृडन्ती / दुष्कृडती
क्यप्
दुष्कृड्यः - दुष्कृड्या
घञ्
दुष्कर्डः
दुष्कृडः - दुष्कृडा
क्तिन्
दुष्कृट्टिः


सनादि प्रत्ययाः

उपसर्गाः