कृदन्तरूपाणि - परि + कृड् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकृडनम्
अनीयर्
परिकृडनीयः - परिकृडनीया
ण्वुल्
परिकर्डकः - परिकर्डिका
तुमुँन्
परिकृडितुम्
तव्य
परिकृडितव्यः - परिकृडितव्या
तृच्
परिकृडिता - परिकृडित्री
ल्यप्
परिकृड्य
क्तवतुँ
परिकृडितवान् - परिकृडितवती
क्त
परिकृडितः - परिकृडिता
शतृँ
परिकृडन् - परिकृडन्ती / परिकृडती
क्यप्
परिकृड्यः - परिकृड्या
घञ्
परिकर्डः
परिकृडः - परिकृडा
क्तिन्
परिकृट्टिः


सनादि प्रत्ययाः

उपसर्गाः