कृदन्तरूपाणि - नि + कृड् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकृडनम्
अनीयर्
निकृडनीयः - निकृडनीया
ण्वुल्
निकर्डकः - निकर्डिका
तुमुँन्
निकृडितुम्
तव्य
निकृडितव्यः - निकृडितव्या
तृच्
निकृडिता - निकृडित्री
ल्यप्
निकृड्य
क्तवतुँ
निकृडितवान् - निकृडितवती
क्त
निकृडितः - निकृडिता
शतृँ
निकृडन् - निकृडन्ती / निकृडती
क्यप्
निकृड्यः - निकृड्या
घञ्
निकर्डः
निकृडः - निकृडा
क्तिन्
निकृट्टिः


सनादि प्रत्ययाः

उपसर्गाः