कृदन्तरूपाणि - अभि + कृड् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकृडनम्
अनीयर्
अभिकृडनीयः - अभिकृडनीया
ण्वुल्
अभिकर्डकः - अभिकर्डिका
तुमुँन्
अभिकृडितुम्
तव्य
अभिकृडितव्यः - अभिकृडितव्या
तृच्
अभिकृडिता - अभिकृडित्री
ल्यप्
अभिकृड्य
क्तवतुँ
अभिकृडितवान् - अभिकृडितवती
क्त
अभिकृडितः - अभिकृडिता
शतृँ
अभिकृडन् - अभिकृडन्ती / अभिकृडती
क्यप्
अभिकृड्यः - अभिकृड्या
घञ्
अभिकर्डः
अभिकृडः - अभिकृडा
क्तिन्
अभिकृट्टिः


सनादि प्रत्ययाः

उपसर्गाः