कृदन्तरूपाणि - रद् + यङ् + णिच् + सन् + णिच् - रदँ विलेखने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रारद्ययिषणम्
अनीयर्
रारद्ययिषणीयः - रारद्ययिषणीया
ण्वुल्
रारद्ययिषकः - रारद्ययिषिका
तुमुँन्
रारद्ययिषयितुम्
तव्य
रारद्ययिषयितव्यः - रारद्ययिषयितव्या
तृच्
रारद्ययिषयिता - रारद्ययिषयित्री
क्त्वा
रारद्ययिषयित्वा
क्तवतुँ
रारद्ययिषितवान् - रारद्ययिषितवती
क्त
रारद्ययिषितः - रारद्ययिषिता
शतृँ
रारद्ययिषयन् - रारद्ययिषयन्ती
शानच्
रारद्ययिषयमाणः - रारद्ययिषयमाणा
यत्
रारद्ययिष्यः - रारद्ययिष्या
अच्
रारद्ययिषः - रारद्ययिषा
घञ्
रारद्ययिषः
रारद्ययिषा


सनादि प्रत्ययाः

उपसर्गाः