कृदन्तरूपाणि - रद् + णिच् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रादनम्
अनीयर्
रादनीयः - रादनीया
ण्वुल्
रादकः - रादिका
तुमुँन्
रादयितुम्
तव्य
रादयितव्यः - रादयितव्या
तृच्
रादयिता - रादयित्री
क्त्वा
रादयित्वा
क्तवतुँ
रादितवान् - रादितवती
क्त
रादितः - रादिता
शतृँ
रादयन् - रादयन्ती
शानच्
रादयमानः - रादयमाना
यत्
राद्यः - राद्या
अच्
रादः - रादा
युच्
रादना


सनादि प्रत्ययाः

उपसर्गाः