कृदन्तरूपाणि - रद् + सन् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरदिषणम्
अनीयर्
रिरदिषणीयः - रिरदिषणीया
ण्वुल्
रिरदिषकः - रिरदिषिका
तुमुँन्
रिरदिषितुम्
तव्य
रिरदिषितव्यः - रिरदिषितव्या
तृच्
रिरदिषिता - रिरदिषित्री
क्त्वा
रिरदिषित्वा
क्तवतुँ
रिरदिषितवान् - रिरदिषितवती
क्त
रिरदिषितः - रिरदिषिता
शतृँ
रिरदिषन् - रिरदिषन्ती
यत्
रिरदिष्यः - रिरदिष्या
अच्
रिरदिषः - रिरदिषा
घञ्
रिरदिषः
रिरदिषा


सनादि प्रत्ययाः

उपसर्गाः