कृदन्तरूपाणि - रद् + यङ् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रारदनम्
अनीयर्
रारदनीयः - रारदनीया
ण्वुल्
रारदकः - रारदिका
तुमुँन्
रारदितुम्
तव्य
रारदितव्यः - रारदितव्या
तृच्
रारदिता - रारदित्री
क्त्वा
रारदित्वा
क्तवतुँ
रारदितवान् - रारदितवती
क्त
रारदितः - रारदिता
शानच्
रारद्यमानः - रारद्यमाना
यत्
रारद्यः - रारद्या
घञ्
रारदः
रारदा


सनादि प्रत्ययाः

उपसर्गाः