कृदन्तरूपाणि - रद् + यङ्लुक् + णिच् + सन् + णिच् - रदँ विलेखने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रारादयिषणम्
अनीयर्
रारादयिषणीयः - रारादयिषणीया
ण्वुल्
रारादयिषकः - रारादयिषिका
तुमुँन्
रारादयिषयितुम्
तव्य
रारादयिषयितव्यः - रारादयिषयितव्या
तृच्
रारादयिषयिता - रारादयिषयित्री
क्त्वा
रारादयिषयित्वा
क्तवतुँ
रारादयिषितवान् - रारादयिषितवती
क्त
रारादयिषितः - रारादयिषिता
शतृँ
रारादयिषयन् - रारादयिषयन्ती
शानच्
रारादयिषयमाणः - रारादयिषयमाणा
यत्
रारादयिष्यः - रारादयिष्या
अच्
रारादयिषः - रारादयिषा
घञ्
रारादयिषः
रारादयिषा


सनादि प्रत्ययाः

उपसर्गाः