कृदन्तरूपाणि - रद् + यङ्लुक् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रारदनम्
अनीयर्
रारदनीयः - रारदनीया
ण्वुल्
रारादकः - रारादिका
तुमुँन्
रारदितुम्
तव्य
रारदितव्यः - रारदितव्या
तृच्
रारदिता - रारदित्री
क्त्वा
रारदित्वा
क्तवतुँ
रारदितवान् - रारदितवती
क्त
रारदितः - रारदिता
शतृँ
रारदन् - रारदती
ण्यत्
राराद्यः - राराद्या
अच्
रारदः - रारदा
घञ्
रारादः
रारदा


सनादि प्रत्ययाः

उपसर्गाः