कृदन्तरूपाणि - रद् + णिच्+सन् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरादयिषणम्
अनीयर्
रिरादयिषणीयः - रिरादयिषणीया
ण्वुल्
रिरादयिषकः - रिरादयिषिका
तुमुँन्
रिरादयिषितुम्
तव्य
रिरादयिषितव्यः - रिरादयिषितव्या
तृच्
रिरादयिषिता - रिरादयिषित्री
क्त्वा
रिरादयिषित्वा
क्तवतुँ
रिरादयिषितवान् - रिरादयिषितवती
क्त
रिरादयिषितः - रिरादयिषिता
शतृँ
रिरादयिषन् - रिरादयिषन्ती
शानच्
रिरादयिषमाणः - रिरादयिषमाणा
यत्
रिरादयिष्यः - रिरादयिष्या
अच्
रिरादयिषः - रिरादयिषा
घञ्
रिरादयिषः
रिरादयिषा


सनादि प्रत्ययाः

उपसर्गाः