कृदन्तरूपाणि - परि + रद् + यङ् + णिच् + सन् + णिच् - रदँ विलेखने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरारद्ययिषणम्
अनीयर्
परिरारद्ययिषणीयः - परिरारद्ययिषणीया
ण्वुल्
परिरारद्ययिषकः - परिरारद्ययिषिका
तुमुँन्
परिरारद्ययिषयितुम्
तव्य
परिरारद्ययिषयितव्यः - परिरारद्ययिषयितव्या
तृच्
परिरारद्ययिषयिता - परिरारद्ययिषयित्री
ल्यप्
परिरारद्ययिषय्य
क्तवतुँ
परिरारद्ययिषितवान् - परिरारद्ययिषितवती
क्त
परिरारद्ययिषितः - परिरारद्ययिषिता
शतृँ
परिरारद्ययिषयन् - परिरारद्ययिषयन्ती
शानच्
परिरारद्ययिषयमाणः - परिरारद्ययिषयमाणा
यत्
परिरारद्ययिष्यः - परिरारद्ययिष्या
अच्
परिरारद्ययिषः - परिरारद्ययिषा
घञ्
परिरारद्ययिषः
परिरारद्ययिषा


सनादि प्रत्ययाः

उपसर्गाः