कृदन्तरूपाणि - परि + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरदनम्
अनीयर्
परिरदनीयः - परिरदनीया
ण्वुल्
परिरादकः - परिरादिका
तुमुँन्
परिरदितुम्
तव्य
परिरदितव्यः - परिरदितव्या
तृच्
परिरदिता - परिरदित्री
ल्यप्
परिरद्य
क्तवतुँ
परिरदितवान् - परिरदितवती
क्त
परिरदितः - परिरदिता
शतृँ
परिरदन् - परिरदन्ती
ण्यत्
परिराद्यः - परिराद्या
अच्
परिरदः - परिरदा
घञ्
परिरादः
क्तिन्
परिरत्तिः


सनादि प्रत्ययाः

उपसर्गाः