कृदन्तरूपाणि - प्रति + श्चुत् + सन् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचुश्चुतिषणम् / प्रतिचुश्चोतिषणम्
अनीयर्
प्रतिचुश्चुतिषणीयः / प्रतिचुश्चोतिषणीयः - प्रतिचुश्चुतिषणीया / प्रतिचुश्चोतिषणीया
ण्वुल्
प्रतिचुश्चुतिषकः / प्रतिचुश्चोतिषकः - प्रतिचुश्चुतिषिका / प्रतिचुश्चोतिषिका
तुमुँन्
प्रतिचुश्चुतिषितुम् / प्रतिचुश्चोतिषितुम्
तव्य
प्रतिचुश्चुतिषितव्यः / प्रतिचुश्चोतिषितव्यः - प्रतिचुश्चुतिषितव्या / प्रतिचुश्चोतिषितव्या
तृच्
प्रतिचुश्चुतिषिता / प्रतिचुश्चोतिषिता - प्रतिचुश्चुतिषित्री / प्रतिचुश्चोतिषित्री
ल्यप्
प्रतिचुश्चुतिष्य / प्रतिचुश्चोतिष्य
क्तवतुँ
प्रतिचुश्चुतिषितवान् / प्रतिचुश्चोतिषितवान् - प्रतिचुश्चुतिषितवती / प्रतिचुश्चोतिषितवती
क्त
प्रतिचुश्चुतिषितः / प्रतिचुश्चोतिषितः - प्रतिचुश्चुतिषिता / प्रतिचुश्चोतिषिता
शतृँ
प्रतिचुश्चुतिषन् / प्रतिचुश्चोतिषन् - प्रतिचुश्चुतिषन्ती / प्रतिचुश्चोतिषन्ती
यत्
प्रतिचुश्चुतिष्यः / प्रतिचुश्चोतिष्यः - प्रतिचुश्चुतिष्या / प्रतिचुश्चोतिष्या
अच्
प्रतिचुश्चुतिषः / प्रतिचुश्चोतिषः - प्रतिचुश्चुतिषा - प्रतिचुश्चोतिषा
घञ्
प्रतिचुश्चुतिषः / प्रतिचुश्चोतिषः
प्रतिचुश्चुतिषा / प्रतिचुश्चोतिषा


सनादि प्रत्ययाः

उपसर्गाः