कृदन्तरूपाणि - प्रति + श्चुत् + णिच्+सन् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचुश्चोतयिषणम्
अनीयर्
प्रतिचुश्चोतयिषणीयः - प्रतिचुश्चोतयिषणीया
ण्वुल्
प्रतिचुश्चोतयिषकः - प्रतिचुश्चोतयिषिका
तुमुँन्
प्रतिचुश्चोतयिषितुम्
तव्य
प्रतिचुश्चोतयिषितव्यः - प्रतिचुश्चोतयिषितव्या
तृच्
प्रतिचुश्चोतयिषिता - प्रतिचुश्चोतयिषित्री
ल्यप्
प्रतिचुश्चोतयिष्य
क्तवतुँ
प्रतिचुश्चोतयिषितवान् - प्रतिचुश्चोतयिषितवती
क्त
प्रतिचुश्चोतयिषितः - प्रतिचुश्चोतयिषिता
शतृँ
प्रतिचुश्चोतयिषन् - प्रतिचुश्चोतयिषन्ती
शानच्
प्रतिचुश्चोतयिषमाणः - प्रतिचुश्चोतयिषमाणा
यत्
प्रतिचुश्चोतयिष्यः - प्रतिचुश्चोतयिष्या
अच्
प्रतिचुश्चोतयिषः - प्रतिचुश्चोतयिषा
घञ्
प्रतिचुश्चोतयिषः
प्रतिचुश्चोतयिषा


सनादि प्रत्ययाः

उपसर्गाः