कृदन्तरूपाणि - प्रति + श्चुत् + यङ्लुक् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचोश्चोतनम्
अनीयर्
प्रतिचोश्चोतनीयः - प्रतिचोश्चोतनीया
ण्वुल्
प्रतिचोश्चोतकः - प्रतिचोश्चोतिका
तुमुँन्
प्रतिचोश्चोतितुम्
तव्य
प्रतिचोश्चोतितव्यः - प्रतिचोश्चोतितव्या
तृच्
प्रतिचोश्चोतिता - प्रतिचोश्चोतित्री
ल्यप्
प्रतिचोश्चुत्य
क्तवतुँ
प्रतिचोश्चोतितवान् / प्रतिचोश्चुतितवान् - प्रतिचोश्चोतितवती / प्रतिचोश्चुतितवती
क्त
प्रतिचोश्चोतितः / प्रतिचोश्चुतितः - प्रतिचोश्चोतिता / प्रतिचोश्चुतिता
शतृँ
प्रतिचोश्चुतन् - प्रतिचोश्चुतती
ण्यत्
प्रतिचोश्चोत्यः - प्रतिचोश्चोत्या
घञ्
प्रतिचोश्चोतः
प्रतिचोश्चुतः - प्रतिचोश्चुता
प्रतिचोश्चोता


सनादि प्रत्ययाः

उपसर्गाः