कृदन्तरूपाणि - अभि + श्चुत् + यङ्लुक् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचोश्चोतनम्
अनीयर्
अभिचोश्चोतनीयः - अभिचोश्चोतनीया
ण्वुल्
अभिचोश्चोतकः - अभिचोश्चोतिका
तुमुँन्
अभिचोश्चोतितुम्
तव्य
अभिचोश्चोतितव्यः - अभिचोश्चोतितव्या
तृच्
अभिचोश्चोतिता - अभिचोश्चोतित्री
ल्यप्
अभिचोश्चुत्य
क्तवतुँ
अभिचोश्चोतितवान् / अभिचोश्चुतितवान् - अभिचोश्चोतितवती / अभिचोश्चुतितवती
क्त
अभिचोश्चोतितः / अभिचोश्चुतितः - अभिचोश्चोतिता / अभिचोश्चुतिता
शतृँ
अभिचोश्चुतन् - अभिचोश्चुतती
ण्यत्
अभिचोश्चोत्यः - अभिचोश्चोत्या
घञ्
अभिचोश्चोतः
अभिचोश्चुतः - अभिचोश्चुता
अभिचोश्चोता


सनादि प्रत्ययाः

उपसर्गाः