कृदन्तरूपाणि - अभि + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्चोतनम्
अनीयर्
अभिश्चोतनीयः - अभिश्चोतनीया
ण्वुल्
अभिश्चोतकः - अभिश्चोतिका
तुमुँन्
अभिश्चोतितुम्
तव्य
अभिश्चोतितव्यः - अभिश्चोतितव्या
तृच्
अभिश्चोतिता - अभिश्चोतित्री
ल्यप्
अभिश्चुत्य
क्तवतुँ
अभिश्चोतितवान् / अभिश्चुतितवान् - अभिश्चोतितवती / अभिश्चुतितवती
क्त
अभिश्चोतितः / अभिश्चुतितः - अभिश्चोतिता / अभिश्चुतिता
शतृँ
अभिश्चोतन् - अभिश्चोतन्ती
ण्यत्
अभिश्चोत्यः - अभिश्चोत्या
घञ्
अभिश्चोतः
अभिश्चुतः - अभिश्चुता
क्तिन्
अभिश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः