कृदन्तरूपाणि - अभि + श्चुत् + यङ् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचोश्चुतनम्
अनीयर्
अभिचोश्चुतनीयः - अभिचोश्चुतनीया
ण्वुल्
अभिचोश्चुतकः - अभिचोश्चुतिका
तुमुँन्
अभिचोश्चुतितुम्
तव्य
अभिचोश्चुतितव्यः - अभिचोश्चुतितव्या
तृच्
अभिचोश्चुतिता - अभिचोश्चुतित्री
ल्यप्
अभिचोश्चुत्य
क्तवतुँ
अभिचोश्चुतितवान् - अभिचोश्चुतितवती
क्त
अभिचोश्चुतितः - अभिचोश्चुतिता
शानच्
अभिचोश्चुत्यमानः - अभिचोश्चुत्यमाना
यत्
अभिचोश्चुत्यः - अभिचोश्चुत्या
घञ्
अभिचोश्चुतः
अभिचोश्चुता


सनादि प्रत्ययाः

उपसर्गाः