कृदन्तरूपाणि - निर् + श्चुत् + यङ् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चोश्चुतनम्
अनीयर्
निश्चोश्चुतनीयः - निश्चोश्चुतनीया
ण्वुल्
निश्चोश्चुतकः - निश्चोश्चुतिका
तुमुँन्
निश्चोश्चुतितुम्
तव्य
निश्चोश्चुतितव्यः - निश्चोश्चुतितव्या
तृच्
निश्चोश्चुतिता - निश्चोश्चुतित्री
ल्यप्
निश्चोश्चुत्य
क्तवतुँ
निश्चोश्चुतितवान् - निश्चोश्चुतितवती
क्त
निश्चोश्चुतितः - निश्चोश्चुतिता
शानच्
निश्चोश्चुत्यमानः - निश्चोश्चुत्यमाना
यत्
निश्चोश्चुत्यः - निश्चोश्चुत्या
घञ्
निश्चोश्चुतः
निश्चोश्चुता


सनादि प्रत्ययाः

उपसर्गाः