कृदन्तरूपाणि - निर् + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चोतनम् / निःश्चोतनम् / निश्श्चोतनम्
अनीयर्
निश्चोतनीयः / निःश्चोतनीयः / निश्श्चोतनीयः - निश्चोतनीया / निःश्चोतनीया / निश्श्चोतनीया
ण्वुल्
निश्चोतकः / निःश्चोतकः / निश्श्चोतकः - निश्चोतिका / निःश्चोतिका / निश्श्चोतिका
तुमुँन्
निश्चोतितुम् / निःश्चोतितुम् / निश्श्चोतितुम्
तव्य
निश्चोतितव्यः / निःश्चोतितव्यः / निश्श्चोतितव्यः - निश्चोतितव्या / निःश्चोतितव्या / निश्श्चोतितव्या
तृच्
निश्चोतिता / निःश्चोतिता / निश्श्चोतिता - निश्चोतित्री / निःश्चोतित्री / निश्श्चोतित्री
ल्यप्
निश्चुत्य / निःश्चुत्य / निश्श्चुत्य
क्तवतुँ
निश्चोतितवान् / निःश्चोतितवान् / निश्श्चोतितवान् / निश्चुतितवान् / निःश्चुतितवान् / निश्श्चुतितवान् - निश्चोतितवती / निःश्चोतितवती / निश्श्चोतितवती / निश्चुतितवती / निःश्चुतितवती / निश्श्चुतितवती
क्त
निश्चोतितः / निःश्चोतितः / निश्श्चोतितः / निश्चुतितः / निःश्चुतितः / निश्श्चुतितः - निश्चोतिता / निःश्चोतिता / निश्श्चोतिता / निश्चुतिता / निःश्चुतिता / निश्श्चुतिता
शतृँ
निश्चोतन् / निःश्चोतन् / निश्श्चोतन् - निश्चोतन्ती / निःश्चोतन्ती / निश्श्चोतन्ती
ण्यत्
निश्चोत्यः / निःश्चोत्यः / निश्श्चोत्यः - निश्चोत्या / निःश्चोत्या / निश्श्चोत्या
घञ्
निश्चोतः / निःश्चोतः / निश्श्चोतः
निश्चुतः / निःश्चुतः / निश्श्चुतः - निश्चुता / निःश्चुता / निश्श्चुता
क्तिन्
निश्चुत्तिः / निःश्चुत्तिः / निश्श्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः