कृदन्तरूपाणि - निर् + श्चुत् + णिच् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चोतनम् / निःश्चोतनम् / निश्श्चोतनम्
अनीयर्
निश्चोतनीयः / निःश्चोतनीयः / निश्श्चोतनीयः - निश्चोतनीया / निःश्चोतनीया / निश्श्चोतनीया
ण्वुल्
निश्चोतकः / निःश्चोतकः / निश्श्चोतकः - निश्चोतिका / निःश्चोतिका / निश्श्चोतिका
तुमुँन्
निश्चोतयितुम् / निःश्चोतयितुम् / निश्श्चोतयितुम्
तव्य
निश्चोतयितव्यः / निःश्चोतयितव्यः / निश्श्चोतयितव्यः - निश्चोतयितव्या / निःश्चोतयितव्या / निश्श्चोतयितव्या
तृच्
निश्चोतयिता / निःश्चोतयिता / निश्श्चोतयिता - निश्चोतयित्री / निःश्चोतयित्री / निश्श्चोतयित्री
ल्यप्
निश्चोत्य / निःश्चोत्य / निश्श्चोत्य
क्तवतुँ
निश्चोतितवान् / निःश्चोतितवान् / निश्श्चोतितवान् - निश्चोतितवती / निःश्चोतितवती / निश्श्चोतितवती
क्त
निश्चोतितः / निःश्चोतितः / निश्श्चोतितः - निश्चोतिता / निःश्चोतिता / निश्श्चोतिता
शतृँ
निश्चोतयन् / निःश्चोतयन् / निश्श्चोतयन् - निश्चोतयन्ती / निःश्चोतयन्ती / निश्श्चोतयन्ती
शानच्
निश्चोतयमानः / निःश्चोतयमानः / निश्श्चोतयमानः - निश्चोतयमाना / निःश्चोतयमाना / निश्श्चोतयमाना
यत्
निश्चोत्यः / निःश्चोत्यः / निश्श्चोत्यः - निश्चोत्या / निःश्चोत्या / निश्श्चोत्या
अच्
निश्चोतः / निःश्चोतः / निश्श्चोतः - निश्चोता - निःश्चोता - निश्श्चोता
युच्
निश्चोतना / निःश्चोतना / निश्श्चोतना


सनादि प्रत्ययाः

उपसर्गाः