कृदन्तरूपाणि - श्चुत् + णिच् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्चोतनम्
अनीयर्
श्चोतनीयः - श्चोतनीया
ण्वुल्
श्चोतकः - श्चोतिका
तुमुँन्
श्चोतयितुम्
तव्य
श्चोतयितव्यः - श्चोतयितव्या
तृच्
श्चोतयिता - श्चोतयित्री
क्त्वा
श्चोतयित्वा
क्तवतुँ
श्चोतितवान् - श्चोतितवती
क्त
श्चोतितः - श्चोतिता
शतृँ
श्चोतयन् - श्चोतयन्ती
शानच्
श्चोतयमानः - श्चोतयमाना
यत्
श्चोत्यः - श्चोत्या
अच्
श्चोतः - श्चोता
युच्
श्चोतना


सनादि प्रत्ययाः

उपसर्गाः