कृदन्तरूपाणि - निर् + श्चुत् + सन् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चुश्चुतिषणम् / निश्चुश्चोतिषणम्
अनीयर्
निश्चुश्चुतिषणीयः / निश्चुश्चोतिषणीयः - निश्चुश्चुतिषणीया / निश्चुश्चोतिषणीया
ण्वुल्
निश्चुश्चुतिषकः / निश्चुश्चोतिषकः - निश्चुश्चुतिषिका / निश्चुश्चोतिषिका
तुमुँन्
निश्चुश्चुतिषितुम् / निश्चुश्चोतिषितुम्
तव्य
निश्चुश्चुतिषितव्यः / निश्चुश्चोतिषितव्यः - निश्चुश्चुतिषितव्या / निश्चुश्चोतिषितव्या
तृच्
निश्चुश्चुतिषिता / निश्चुश्चोतिषिता - निश्चुश्चुतिषित्री / निश्चुश्चोतिषित्री
ल्यप्
निश्चुश्चुतिष्य / निश्चुश्चोतिष्य
क्तवतुँ
निश्चुश्चुतिषितवान् / निश्चुश्चोतिषितवान् - निश्चुश्चुतिषितवती / निश्चुश्चोतिषितवती
क्त
निश्चुश्चुतिषितः / निश्चुश्चोतिषितः - निश्चुश्चुतिषिता / निश्चुश्चोतिषिता
शतृँ
निश्चुश्चुतिषन् / निश्चुश्चोतिषन् - निश्चुश्चुतिषन्ती / निश्चुश्चोतिषन्ती
यत्
निश्चुश्चुतिष्यः / निश्चुश्चोतिष्यः - निश्चुश्चुतिष्या / निश्चुश्चोतिष्या
अच्
निश्चुश्चुतिषः / निश्चुश्चोतिषः - निश्चुश्चुतिषा - निश्चुश्चोतिषा
घञ्
निश्चुश्चुतिषः / निश्चुश्चोतिषः
निश्चुश्चुतिषा / निश्चुश्चोतिषा


सनादि प्रत्ययाः

उपसर्गाः