कृदन्तरूपाणि - निर् + श्चुत् + यङ्लुक् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चोश्चोतनम्
अनीयर्
निश्चोश्चोतनीयः - निश्चोश्चोतनीया
ण्वुल्
निश्चोश्चोतकः - निश्चोश्चोतिका
तुमुँन्
निश्चोश्चोतितुम्
तव्य
निश्चोश्चोतितव्यः - निश्चोश्चोतितव्या
तृच्
निश्चोश्चोतिता - निश्चोश्चोतित्री
ल्यप्
निश्चोश्चुत्य
क्तवतुँ
निश्चोश्चोतितवान् / निश्चोश्चुतितवान् - निश्चोश्चोतितवती / निश्चोश्चुतितवती
क्त
निश्चोश्चोतितः / निश्चोश्चुतितः - निश्चोश्चोतिता / निश्चोश्चुतिता
शतृँ
निश्चोश्चुतन् - निश्चोश्चुतती
ण्यत्
निश्चोश्चोत्यः - निश्चोश्चोत्या
घञ्
निश्चोश्चोतः
निश्चोश्चुतः - निश्चोश्चुता
निश्चोश्चोता


सनादि प्रत्ययाः

उपसर्गाः