कृदन्तरूपाणि - श्चुत् + यङ्लुक् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोश्चोतनम्
अनीयर्
चोश्चोतनीयः - चोश्चोतनीया
ण्वुल्
चोश्चोतकः - चोश्चोतिका
तुमुँन्
चोश्चोतितुम्
तव्य
चोश्चोतितव्यः - चोश्चोतितव्या
तृच्
चोश्चोतिता - चोश्चोतित्री
क्त्वा
चोश्चुतित्वा / चोश्चोतित्वा
क्तवतुँ
चोश्चोतितवान् / चोश्चुतितवान् - चोश्चोतितवती / चोश्चुतितवती
क्त
चोश्चोतितः / चोश्चुतितः - चोश्चोतिता / चोश्चुतिता
शतृँ
चोश्चुतन् - चोश्चुतती
ण्यत्
चोश्चोत्यः - चोश्चोत्या
घञ्
चोश्चोतः
चोश्चुतः - चोश्चुता
चोश्चोता


सनादि प्रत्ययाः

उपसर्गाः