कृदन्तरूपाणि - श्चुत् + णिच्+सन् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुश्चोतयिषणम्
अनीयर्
चुश्चोतयिषणीयः - चुश्चोतयिषणीया
ण्वुल्
चुश्चोतयिषकः - चुश्चोतयिषिका
तुमुँन्
चुश्चोतयिषितुम्
तव्य
चुश्चोतयिषितव्यः - चुश्चोतयिषितव्या
तृच्
चुश्चोतयिषिता - चुश्चोतयिषित्री
क्त्वा
चुश्चोतयिषित्वा
क्तवतुँ
चुश्चोतयिषितवान् - चुश्चोतयिषितवती
क्त
चुश्चोतयिषितः - चुश्चोतयिषिता
शतृँ
चुश्चोतयिषन् - चुश्चोतयिषन्ती
शानच्
चुश्चोतयिषमाणः - चुश्चोतयिषमाणा
यत्
चुश्चोतयिष्यः - चुश्चोतयिष्या
अच्
चुश्चोतयिषः - चुश्चोतयिषा
घञ्
चुश्चोतयिषः
चुश्चोतयिषा


सनादि प्रत्ययाः

उपसर्गाः