कृदन्तरूपाणि - श्चुत् + सन् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुश्चुतिषणम् / चुश्चोतिषणम्
अनीयर्
चुश्चुतिषणीयः / चुश्चोतिषणीयः - चुश्चुतिषणीया / चुश्चोतिषणीया
ण्वुल्
चुश्चुतिषकः / चुश्चोतिषकः - चुश्चुतिषिका / चुश्चोतिषिका
तुमुँन्
चुश्चुतिषितुम् / चुश्चोतिषितुम्
तव्य
चुश्चुतिषितव्यः / चुश्चोतिषितव्यः - चुश्चुतिषितव्या / चुश्चोतिषितव्या
तृच्
चुश्चुतिषिता / चुश्चोतिषिता - चुश्चुतिषित्री / चुश्चोतिषित्री
क्त्वा
चुश्चुतिषित्वा / चुश्चोतिषित्वा
क्तवतुँ
चुश्चुतिषितवान् / चुश्चोतिषितवान् - चुश्चुतिषितवती / चुश्चोतिषितवती
क्त
चुश्चुतिषितः / चुश्चोतिषितः - चुश्चुतिषिता / चुश्चोतिषिता
शतृँ
चुश्चुतिषन् / चुश्चोतिषन् - चुश्चुतिषन्ती / चुश्चोतिषन्ती
यत्
चुश्चुतिष्यः / चुश्चोतिष्यः - चुश्चुतिष्या / चुश्चोतिष्या
अच्
चुश्चुतिषः / चुश्चोतिषः - चुश्चुतिषा - चुश्चोतिषा
घञ्
चुश्चुतिषः / चुश्चोतिषः
चुश्चुतिषा / चुश्चोतिषा


सनादि प्रत्ययाः

उपसर्गाः